A 432-17 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/17
Title: Sūryasiddhānta
Dimensions: 25.5 x 11.5 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 2/81
Remarks:
Reel No. A 432-17 Inventory No. 73054
Title Sūryasiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.5 cm
Folios 55
Lines per Folio 7–9
Foliation figures in the lower right-hand margin under the word rāma on the verso and in the upper right-hand margin is written abbreviation sū. si.
Date of Copying SAM 928
Place of Deposit NAK
Accession No. 2/81
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ namaḥ savitre || ||
aciṃtyāvyaktarūpāya nirguṇā(2)ya guṇātmane ||
samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||
alpā(3)vaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||
rahasyaṃ paramaṃ puṇyaṃ jijñāsu(4)r jñānam uttamaṃ || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||
ā(5)rādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ || 3 || (fol. 1v1–5)
End
mayo tha (4) divyaṃ tadjñānaṃ (!) jñātvā sākṣādvivasvataḥ ||
kṛtakṛtyam ivā(5)tmānaṃ mene nirddhūtakalmaṣaṃ || 26 ||
jñātvā tam ṛṣayaś cātha (6) sūryāl ladhvavaraṃ (!) mayaṃ ||
parivavrur upetyāto jñānaṃ paprachur ā(7)darāt || 27 ||
sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ ma(55r1)hat ||
atyadbhutatamaṃ loke rahasyaṃ brahmasaṃmitaṃ || 28 || || (fol. 54v3–55r1)
Colophon
iti (2) śrīsūryasiddhāṃte mānādhyāyaś caturdaśaḥ || ||
gajāśvinaṃdai(3)928rahite ca śāka-
naveṃdubhi19r bhājitaśeṣam aṃkaṃ ||
triru(4)draṣaṣṭāṣṭiśarāśviviśva-
caitrādisaptakramaśo dhimāsāḥ || (fol. 55r1–4)
Microfilm Details
Reel No. A 432/17
Date of Filming 19-10-1972
Exposures 59
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 34v–35r
Catalogued by BK
Date 26-10-2006
Bibliography