A 432-17 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/17
Title: Sūryasiddhānta
Dimensions: 25.5 x 11.5 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 2/81
Remarks:


Reel No. A 432-17 Inventory No. 73054

Title Sūryasiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.5 cm

Folios 55

Lines per Folio 7–9

Foliation figures in the lower right-hand margin under the word rāma on the verso and in the upper right-hand margin is written abbreviation sū. si.

Date of Copying SAM 928

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ savitre ||     ||

aciṃtyāvyaktarūpāya nirguṇā(2)ya guṇātmane ||

samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 ||

alpā(3)vaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||

rahasyaṃ paramaṃ puṇyaṃ jijñāsu(4)r jñānam uttamaṃ || 2 ||

vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇaṃ ||

ā(5)rādhayan vivasvaṃtaṃ tapas tepe sudustaraṃ || 3 || (fol. 1v1–5)

End

mayo tha (4) divyaṃ tadjñānaṃ (!) jñātvā sākṣādvivasvataḥ ||

kṛtakṛtyam ivā(5)tmānaṃ mene nirddhūtakalmaṣaṃ || 26 ||

jñātvā tam ṛṣayaś cātha (6) sūryāl ladhvavaraṃ (!) mayaṃ ||

parivavrur upetyāto jñānaṃ paprachur ā(7)darāt || 27 ||

sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ ma(55r1)hat ||

atyadbhutatamaṃ loke rahasyaṃ brahmasaṃmitaṃ || 28 ||     || (fol. 54v3–55r1)

Colophon

iti (2) śrīsūryasiddhāṃte mānādhyāyaś caturdaśaḥ ||     ||

gajāśvinaṃdai(3)928rahite ca śāka-

naveṃdubhi19r bhājitaśeṣam aṃkaṃ ||

triru(4)draṣaṣṭāṣṭiśarāśviviśva-

caitrādisaptakramaśo dhimāsāḥ || (fol. 55r1–4)

Microfilm Details

Reel No. A 432/17

Date of Filming 19-10-1972

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 34v–35r

Catalogued by BK

Date 26-10-2006

Bibliography